A 447-38 Darśapaurṇamāsahautra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/38
Title: Darśapaurṇamāsahautra
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4613
Remarks:


Reel No. A 447-38 Inventory No. 16246

Title Daśapaurṇamāsahautra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 5

Lines per Folio 11–17

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/4613

Manuscript Features

Excerpts

Beginning

|| śrīvakratuṃḍāya namaḥ ||

Namaḥ pravaktre nama upadraṣṭre namo nukhyātre [[va]]ka idam anuvakṣyati sa idam anuvakṣyati ṣāṇmor vīraṃ hasasyāṃ tu dyauś ca pṛthivīvāhaś ca rātriś cā paścauṣadhayaś ca ksamasvitayajñaḥ sādhuchaṃdāsi prapadye ham eva maṃ || amukaśarmāṇaṃ | bhūte bhaviṣyati jāte janiṣyamāṇa ābhajāmy avyaṃ vāco aśāṃtiṃ vaha | (fol. *1vr1–3)

End

idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ | samuḍha⟨hamasya⟩ pāṃ sure svāhā | Viṣṇava idaṃ | bhūḥ svāhā | agnaya idaṃ | bhuvaḥ svāhā | vāyava idaṃ | svaḥ svāhā | sūryāyedaṃ | bhūrbhuvaḥ sva svāhā prajāpataya idaṃ | oṃ ca me svaraś ca me yajñaipacate namaś ca | yat te nyūnaṃ tasmai upayattetiriktaṃ tasmai te namaḥ | iti khaṃ svājape āhavanīyam upasvāyatīrthena niṣkramya ||  (fol. *5v13–16)

Colophon

iti darśapūrṇamāsahotṛkarmā samāptaṃ || likhitaṃ divākarakastūrī svārthaṃ parārthaṃ || || rāmarāma || || || rāṃa || || śrīr astu || pratyagudagāhavanīyādavasthāyaschālyā sruveṇādāpasarvaprāyaścittāni juhuyāt +6 (fol. 5v16–17)

Microfilm Details

Reel No. A 447/38

Date of Filming 21-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 03-11-2009

Bibliography