A 447-38 Darśapaurṇamāsahautra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/38
Title: Darśapaurṇamāsahautra
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4613
Remarks:
Reel No. A 447-38 Inventory No. 16246
Title Daśapaurṇamāsahautra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 5
Lines per Folio 11–17
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 5/4613
Manuscript Features
Excerpts
Beginning
|| śrīvakratuṃḍāya namaḥ ||
Namaḥ pravaktre nama upadraṣṭre namo nukhyātre [[va]]ka idam anuvakṣyati sa idam anuvakṣyati ṣāṇmor vīraṃ hasasyāṃ tu dyauś ca pṛthivīvāhaś ca rātriś cā paścauṣadhayaś ca ksamasvitayajñaḥ sādhuchaṃdāsi prapadye ham eva maṃ || amukaśarmāṇaṃ | bhūte bhaviṣyati jāte janiṣyamāṇa ābhajāmy avyaṃ vāco aśāṃtiṃ vaha | (fol. *1vr1–3)
End
idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ | samuḍha⟨hamasya⟩ pāṃ sure svāhā | Viṣṇava idaṃ | bhūḥ svāhā | agnaya idaṃ | bhuvaḥ svāhā | vāyava idaṃ | svaḥ svāhā | sūryāyedaṃ | bhūrbhuvaḥ sva svāhā prajāpataya idaṃ | oṃ ca me svaraś ca me yajñaipacate namaś ca | yat te nyūnaṃ tasmai upayattetiriktaṃ tasmai te namaḥ | iti khaṃ svājape āhavanīyam upasvāyatīrthena niṣkramya || (fol. *5v13–16)
Colophon
iti darśapūrṇamāsahotṛkarmā samāptaṃ || likhitaṃ divākarakastūrī svārthaṃ parārthaṃ || || rāmarāma || || || rāṃa || || śrīr astu || pratyagudagāhavanīyādavasthāyaschālyā sruveṇādāpasarvaprāyaścittāni juhuyāt +6 (fol. 5v16–17)
Microfilm Details
Reel No. A 447/38
Date of Filming 21-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 03-11-2009
Bibliography